A 132-9 Sūryaśataka
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 132/9
Title: Sūryaśataka
Dimensions: 32 x 12 cm x 14 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 3/647
Remarks:
Reel No. A 132-9 Inventory No. 73006
Title Sūryaśataka
Subject Bauddhastotra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State complete
Size 32.0 x 12.0 cm
Folios 14
Lines per Folio 8
Foliation figures in the right margins of the verso side
Place of Deposit NAK
Accession No. 3/647
Manuscript Features
Excerpts
Beginning
❖ oṃ namaḥ śrīśūryyāya ||
(jamhāmtatīha) kumbhodbhavam iva dadhataḥ sāndrasindūrareṇuṃ
raktāśaktair ivādyair udayagiriṭaṭi(!)dhātudhārādravasya ||
(āyātya) tulyakālaṃ kamalavanarave(!)vāruṇā(!) vo vibhūtyair
bhūyāsur bhasayanto bhuvanam abhinabhāvānadhābhānaviryā(!) || || 1 ||
(bhaktipraṅkāya) dātuṃ kulapuṭamukuṭikoṭalaklāntalīnāṃ
(lakṣīmākraṣṭakāmā iva kamalavanodghāṭanaṃ kurvvate ya(!) ||
kārākārāndhakārān anupatitajagat sāndhasadhvaṃsakal(yā)ḥ
kalyānas(!) vaḥ kṛyātsuḥ(!) kisalayarucayas te te karā bhāskarasya || 2 ||
garbbha(!)dhvasto ruhānāṃ girivaraṣucaśitā(!)greṣu tulyapatantaḥ
prālambhavāsarasya vuparatisamaye caikarūpās tathaiva ||
niparyyāyaṃ pravṛttas tribhuvanabhavanaprāṃgaṇe pātu yuṣmān
<ref name="ftn1">A single word is missing .</ref>santatādhvaśramajam iva bhṛśaṃ bibhrato rddhapādā(!) || 3 ||
(fol.1v1-6 )
End
yo niḥsānto(!) vidhātā madhurupur ajito dhūjatiḥ(!) saṅkaro sau
mṛtyukālo laṃkāyāḥ patir api dhanadaḥ pāvako jātavedaḥ ||
itthaṃ sajñāta vada mṛtabhujāṃ †yāyadichāḥ † pravṛttās
tāsām eko hi dhyeyas tadanuguṇagaṇair yaḥ sa sūryo vatād vaḥ || 99 ||
devaḥ kiṃ bāndhavaḥ syāt priyasuhṛd athavācāryya āhosvid aryaḥ
rakṣā(!) cakrur na dīpo gurubhūtajanako †jītaṃ bījam ojaḥ† ||
evaṃ nir(ṇṇī)yata(!) yaḥ ka iha na jagatāṃ sarvvadā sarvvadāsau
sarvvākāropari diśatu †daśagatābhīṣur atyarthitasvaḥ† || 100 || ❁ ❁ ||
(fol.14r1-6)
Colophon
iti śrīsūryyaśatakaṃ samāptamḥ (!) || ❁ || (fol.14r6 )
Microfilm Details
Reel No. A 132/9
Exposures 13
Used Copy Kathmandu
Type of Film positive
Catalogued by BK
Date 08-01-2004
Bibliography
<references/>