A 132-9 Sūryaśataka

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 132/9
Title: Sūryaśataka
Dimensions: 32 x 12 cm x 14 folios
Material: paper?
Condition:
Scripts: unknown
Languages: Sanskrit
Subjects: Bauddha; Stotra
Date:
Acc No.: NAK 3/647
Remarks:


Reel No. A 132-9 Inventory No. 73006

Title Sūryaśataka

Subject Bauddhastotra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State complete

Size 32.0 x 12.0 cm

Folios 14

Lines per Folio 8

Foliation figures in the right margins of the verso side

Place of Deposit NAK

Accession No. 3/647

Manuscript Features

Excerpts

Beginning

❖ oṃ namaḥ śrīśūryyāya ||

(jamhāmtatīha) kumbhodbhavam iva dadhataḥ sāndrasindūrareṇuṃ

raktāśaktair ivādyair udayagiriṭaṭi(!)dhātudhārādravasya ||

(āyātya) tulyakālaṃ kamalavanarave(!)vāruṇā(!) vo vibhūtyair

bhūyāsur bhasayanto bhuvanam abhinabhāvānadhābhānaviryā(!) || || 1 ||

(bhaktipraṅkāya) dātuṃ kulapuṭamukuṭikoṭalaklāntalīnāṃ

(lakṣīmākraṣṭakāmā iva kamalavanodghāṭanaṃ kurvvate ya(!) ||

kārākārāndhakārān anupatitajagat sāndhasadhvaṃsakal(yā)ḥ

kalyānas(!) vaḥ kṛyātsuḥ(!) kisalayarucayas te te karā bhāskarasya || 2 ||

garbbha(!)dhvasto ruhānāṃ girivaraṣucaśitā(!)greṣu tulyapatantaḥ

prālambhavāsarasya vuparatisamaye caikarūpās tathaiva ||

niparyyāyaṃ pravṛttas tribhuvanabhavanaprāṃgaṇe pātu yuṣmān

<ref name="ftn1">A single word is missing .</ref>santatādhvaśramajam iva bhṛśaṃ bibhrato rddhapādā(!) || 3 ||

(fol.1v1-6 )

End

yo niḥsānto(!) vidhātā madhurupur ajito dhūjatiḥ(!) saṅkaro sau

mṛtyukālo laṃkāyāḥ patir api dhanadaḥ pāvako jātavedaḥ ||

itthaṃ sajñāta vada mṛtabhujāṃ †yāyadichāḥ † pravṛttās

tāsām eko hi dhyeyas tadanuguṇagaṇair yaḥ sa sūryo vatād vaḥ || 99 ||

devaḥ kiṃ bāndhavaḥ syāt priyasuhṛd athavācāryya āhosvid aryaḥ

rakṣā(!) cakrur na dīpo gurubhūtajanako †jītaṃ bījam ojaḥ† ||

evaṃ nir(ṇṇī)yata(!) yaḥ ka iha na jagatāṃ sarvvadā sarvvadāsau

sarvvākāropari diśatu †daśagatābhīṣur atyarthitasvaḥ† || 100 || ❁ ❁ ||

(fol.14r1-6)

Colophon

iti śrīsūryyaśatakaṃ samāptamḥ (!) || ❁ || (fol.14r6 )

Microfilm Details

Reel No. A 132/9

Exposures 13

Used Copy Kathmandu

Type of Film positive

Catalogued by BK

Date 08-01-2004

Bibliography


<references/>